E 419-1 Ātmabodha(prakaraṇa)
Manuscript culture infobox
Filmed in: E 419/1
Title: Ātmabodha[prakaraṇa]
Dimensions: 26.8 x 12.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.:
Remarks:
Reel No. E 419-1
Title Ātmabodha[prakaraṇa]
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.8 x 12.5 cm
Folios 14
Lines per Folio 9‒11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. bo. and in the lower right-hand margin under the word rāmaḥ
Manuscript Features
Excerpts
«Beginning of the root text:»
tapobhiḥ kṣīṇapāpānāṃ śātānāṃ vītarāgiṇām ||
mumukṣūṇām apekṣoyam ātmabodho vidhīyate 1
(fol. 1v5)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ || ||
śata(ma)khapūjitapādaṃ
śatapathamanaso py agocarākāram ||
vikasitapaṃkajanetram
umāchāyāṃkam āśraye śambhum || 1 ||
iha bhagavān śaṃkarācārya uttamādhikāriṇāṃ vedāntaprasyānatrayaṃ nirmāya tad avalokanāsamarthānāṃ mandabuddhīnām anugrahārthaṃ sarvavedāntasiddhāṃtasaṃgram ātmabodhākhyaṃ prakaraṇaṃ didarśayiṣuḥ(!) pratijānīte ||
(fol. 1v1‒3)
«End of the root text:»
smaraṇādibhir uddīpto jñānāgniparitāpitaḥ ||
jīvaḥ sarvamalān (m)uktaḥ svarṇavadyotate svayam || 66
hṛdākāśodito hy ātmā bodhanbhānus tamopahṛt ||
sarvavyāpī sarvadhārī bhāti sarvaprakāśate || 67 ||
(fol. 14v4‒5)
«End of the commentary:»
bodha eva bhānuḥ sarvasyādhārabhūtatvāt sarvavyāpī sarvadhārī ca śeṣaṃ spaṣṭam || nanv ātmano jñānapratibaṃdhakaḍuritaparihārārthaṃ prayāgatīrthaṃ yātrodyogaḥ karttvyam ity āśaṃkyātmatīrthasnānasya na kiṃcit karttavyam ity āha || 67 || ||
(fol. 14v6–8)
Microfilm Details
Reel No. E 419/1
Date of Filming 12-12-1977
Exposures 18
Used Copy Kathmandu
Type of Film negative
Catalogued by AN
Date 14-12-2010