E 419-1 Ātmabodha(prakaraṇa)

Manuscript culture infobox

Filmed in: E 419/1
Title: Ātmabodha[prakaraṇa]
Dimensions: 26.8 x 12.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.:
Remarks:


Reel No. E 419-1

Title Ātmabodha[prakaraṇa]

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.8 x 12.5 cm

Folios 14

Lines per Folio 9‒11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. bo. and in the lower right-hand margin under the word rāmaḥ

Manuscript Features

Excerpts

«Beginning of the root text:»

tapobhiḥ kṣīṇapāpānāṃ śātānāṃ vītarāgiṇām ||

mumukṣūṇām apekṣoyam ātmabodho vidhīyate 1

(fol. 1v5)


«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||


śata(ma)khapūjitapādaṃ

śatapathamanaso py agocarākāram ||

vikasitapaṃkajanetram

umāchāyāṃkam āśraye śambhum || 1 ||


iha bhagavān śaṃkarācārya uttamādhikāriṇāṃ vedāntaprasyānatrayaṃ nirmāya tad avalokanāsamarthānāṃ mandabuddhīnām anugrahārthaṃ sarvavedāntasiddhāṃtasaṃgram ātmabodhākhyaṃ prakaraṇaṃ didarśayiṣuḥ(!) pratijānīte ||

(fol. 1v1‒3)


«End of the root text:»

smaraṇādibhir uddīpto jñānāgniparitāpitaḥ ||

jīvaḥ sarvamalān (m)uktaḥ svarṇavadyotate svayam || 66

hṛdākāśodito hy ātmā bodhanbhānus tamopahṛt ||

sarvavyāpī sarvadhārī bhāti sarvaprakāśate || 67 ||

(fol. 14v4‒5)


«End of the commentary:»

bodha eva bhānuḥ sarvasyādhārabhūtatvāt sarvavyāpī sarvadhārī ca śeṣaṃ spaṣṭam || nanv ātmano jñānapratibaṃdhakaḍuritaparihārārthaṃ prayāgatīrthaṃ yātrodyogaḥ karttvyam ity āśaṃkyātmatīrthasnānasya na kiṃcit karttavyam ity āha || 67 || ||

(fol. 14v6–8)

Microfilm Details

Reel No. E 419/1 

Date of Filming 12-12-1977  

Exposures 18

Used Copy Kathmandu

Type of Film negative 

Catalogued by AN 

Date 14-12-2010